A 401-8 Adbhutadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/8
Title: Adbhutadarpaṇa
Dimensions: 29.9 x 10.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7670
Remarks:


Reel No. A 401-8 Inventory No. 239

Title Adbhutadarpaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.5 x 10.2 cm

Folios 50

Lines per Folio 9

Foliation figures in the right-hand middle margin of the verso

Place of Deposit NAK

Accession No. 5/1670

Manuscript Features

This is a collected text and the ideas have been derived from Viṣṇudharmottara, Varāha, Parāsara, Garga etc.

Excerpts

Beginning

❖ namaḥ śrīmahāgaṇapataye ||

saṃjñāne hariṇā hite kutukinā nīvīṃ kareṇa ślathāṃ

dhṛtvā bhugnitavāmabāhulatayā(!) cāvaṣṭyavakṣaḥ sthalīṃ ||

kiṃcit kuñci(2)tamadhyamañjutaralaṃ paścād vrajaṃtyāḥ śanair

dvaurddvolāyita cakṣuṣombudhibhuvaḥ kākūktayaḥ pāntu vaḥ ||

kanyādātarisaṃprayoktaritayor anyonyavīkṣā(3)vidhau

namre devapurodhasā mukhavidhau devyāḥ samudgrīvate |

antaḥ skandalitas spṛhan diviṣadām abhyarṇṇam ity ākulaṃ

premnā(!) pallavitāḥ punantu śivayo(4)r vṛḍāvalīḍhādṛśaḥ || (fol. 1v1–4)

«Sub-colophon:»

iti nakṣatramārggacāraphalam || || (fol. 49r6)

End

parāśaraḥ ||

grahair upahataṃ yasya nakṣatrān upadṛśyate |

vidyāt parābhavaṃ yasya karmma cāsya na siddhayati || ||

varāhaḥ ||

ra(8)vi ravisutabhogam āgataṃ kṣitisutabhedanavakraduṣitaṃ |

grahaṇahatam athokriyāhataṃ(!) nṛpatimukhākarapīḍitaṃ yataḥ || ||

jyo(9)tiś cintāmaṇau ca ||

sūryya sūryyasūtabhogam āgataṃ bhaumamenamunikramaṇāśtihataṃ(!) ||

ulkayā nihatasauparātikaṃ candrapīḍita- (fol. 50v7–9)

Microfilm Details

Reel No. A 104/8

Date of Filming 19-07-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 17 has been filmed twice.

Catalogued by JU/MS

Date 06-09-2004

Bibliography