A 401-8 Adbhutadarpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 401/8
Title: Adbhutadarpaṇa
Dimensions: 29.9 x 10.2 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7670
Remarks:
Reel No. A 401-8 Inventory No. 239
Title Adbhutadarpaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 30.5 x 10.2 cm
Folios 50
Lines per Folio 9
Foliation figures in the right-hand middle margin of the verso
Place of Deposit NAK
Accession No. 5/1670
Manuscript Features
This is a collected text and the ideas have been derived from Viṣṇudharmottara, Varāha, Parāsara, Garga etc.
Excerpts
Beginning
❖ namaḥ śrīmahāgaṇapataye ||
saṃjñāne hariṇā hite kutukinā nīvīṃ kareṇa ślathāṃ
dhṛtvā bhugnitavāmabāhulatayā(!) cāvaṣṭyavakṣaḥ sthalīṃ ||
kiṃcit kuñci(2)tamadhyamañjutaralaṃ paścād vrajaṃtyāḥ śanair
dvaurddvolāyita cakṣuṣombudhibhuvaḥ kākūktayaḥ pāntu vaḥ ||
kanyādātarisaṃprayoktaritayor anyonyavīkṣā(3)vidhau
namre devapurodhasā mukhavidhau devyāḥ samudgrīvate |
antaḥ skandalitas spṛhan diviṣadām abhyarṇṇam ity ākulaṃ
premnā(!) pallavitāḥ punantu śivayo(4)r vṛḍāvalīḍhādṛśaḥ || (fol. 1v1–4)
«Sub-colophon:»
iti nakṣatramārggacāraphalam || || (fol. 49r6)
End
parāśaraḥ ||
grahair upahataṃ yasya nakṣatrān upadṛśyate |
vidyāt parābhavaṃ yasya karmma cāsya na siddhayati || ||
varāhaḥ ||
ra(8)vi ravisutabhogam āgataṃ kṣitisutabhedanavakraduṣitaṃ |
grahaṇahatam athokriyāhataṃ(!) nṛpatimukhākarapīḍitaṃ yataḥ || ||
jyo(9)tiś cintāmaṇau ca ||
sūryya sūryyasūtabhogam āgataṃ bhaumamenamunikramaṇāśtihataṃ(!) ||
ulkayā nihatasauparātikaṃ candrapīḍita- (fol. 50v7–9)
Microfilm Details
Reel No. A 104/8
Date of Filming 19-07-1972
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 17 has been filmed twice.
Catalogued by JU/MS
Date 06-09-2004
Bibliography